Declension table of ?ardat

Deva

MasculineSingularDualPlural
Nominativeardan ardantau ardantaḥ
Vocativeardan ardantau ardantaḥ
Accusativeardantam ardantau ardataḥ
Instrumentalardatā ardadbhyām ardadbhiḥ
Dativeardate ardadbhyām ardadbhyaḥ
Ablativeardataḥ ardadbhyām ardadbhyaḥ
Genitiveardataḥ ardatoḥ ardatām
Locativeardati ardatoḥ ardatsu

Compound ardat -

Adverb -ardantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria