Conjugation tables of ?anve

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanvemi anvevaḥ anvemaḥ
Secondanveṣi anvethaḥ anvetha
Thirdanveti anvetaḥ anvayanti


MiddleSingularDualPlural
Firstanvaye anvevahe anvemahe
Secondanveṣe anvayāthe anvedhve
Thirdanvete anvayāte anvayate


PassiveSingularDualPlural
Firstanvīye anvīyāvahe anvīyāmahe
Secondanvīyase anvīyethe anvīyadhve
Thirdanvīyate anvīyete anvīyante


Imperfect

ActiveSingularDualPlural
Firstānvayam ānveva ānvema
Secondānveḥ ānvetam ānveta
Thirdānvet ānvetām ānvayan


MiddleSingularDualPlural
Firstānvayi ānvevahi ānvemahi
Secondānvethāḥ ānvayāthām ānvedhvam
Thirdānveta ānvayātām ānvayata


PassiveSingularDualPlural
Firstānvīye ānvīyāvahi ānvīyāmahi
Secondānvīyathāḥ ānvīyethām ānvīyadhvam
Thirdānvīyata ānvīyetām ānvīyanta


Optative

ActiveSingularDualPlural
Firstanveyām anveyāva anveyāma
Secondanveyāḥ anveyātam anveyāta
Thirdanveyāt anveyātām anveyuḥ


MiddleSingularDualPlural
Firstanvayīya anvayīvahi anvayīmahi
Secondanvayīthāḥ anvayīyāthām anvayīdhvam
Thirdanvayīta anvayīyātām anvayīran


PassiveSingularDualPlural
Firstanvīyeya anvīyevahi anvīyemahi
Secondanvīyethāḥ anvīyeyāthām anvīyedhvam
Thirdanvīyeta anvīyeyātām anvīyeran


Imperative

ActiveSingularDualPlural
Firstanvayāni anvayāva anvayāma
Secondanvehi anvetam anveta
Thirdanvetu anvetām anvayantu


MiddleSingularDualPlural
Firstanvayai anvayāvahai anvayāmahai
Secondanveṣva anvayāthām anvedhvam
Thirdanvetām anvayātām anvayatām


PassiveSingularDualPlural
Firstanvīyai anvīyāvahai anvīyāmahai
Secondanvīyasva anvīyethām anvīyadhvam
Thirdanvīyatām anvīyetām anvīyantām


Future

ActiveSingularDualPlural
Firstanvayiṣyāmi anvayiṣyāvaḥ anvayiṣyāmaḥ
Secondanvayiṣyasi anvayiṣyathaḥ anvayiṣyatha
Thirdanvayiṣyati anvayiṣyataḥ anvayiṣyanti


MiddleSingularDualPlural
Firstanvayiṣye anvayiṣyāvahe anvayiṣyāmahe
Secondanvayiṣyase anvayiṣyethe anvayiṣyadhve
Thirdanvayiṣyate anvayiṣyete anvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanvayitāsmi anvayitāsvaḥ anvayitāsmaḥ
Secondanvayitāsi anvayitāsthaḥ anvayitāstha
Thirdanvayitā anvayitārau anvayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananvau ananviva ananvima
Secondananvitha ananvātha ananvathuḥ ananva
Thirdananvau ananvatuḥ ananvuḥ


MiddleSingularDualPlural
Firstananve ananvivahe ananvimahe
Secondananviṣe ananvāthe ananvidhve
Thirdananve ananvāte ananvire


Benedictive

ActiveSingularDualPlural
Firstanvīyāsam anvīyāsva anvīyāsma
Secondanvīyāḥ anvīyāstam anvīyāsta
Thirdanvīyāt anvīyāstām anvīyāsuḥ

Participles

Past Passive Participle
anvīta m. n. anvītā f.

Past Active Participle
anvītavat m. n. anvītavatī f.

Present Active Participle
anvayat m. n. anvayatī f.

Present Middle Participle
anvayāna m. n. anvayānā f.

Present Passive Participle
anvīyamāna m. n. anvīyamānā f.

Future Active Participle
anvayiṣyat m. n. anvayiṣyantī f.

Future Middle Participle
anvayiṣyamāṇa m. n. anvayiṣyamāṇā f.

Future Passive Participle
anvayitavya m. n. anvayitavyā f.

Future Passive Participle
anveya m. n. anveyā f.

Future Passive Participle
anvayanīya m. n. anvayanīyā f.

Perfect Active Participle
ananvvas m. n. ananvuṣī f.

Perfect Middle Participle
ananvāna m. n. ananvānā f.

Indeclinable forms

Infinitive
anvayitum

Absolutive
anvītvā

Absolutive
-anvīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria