Declension table of ?anvayat

Deva

MasculineSingularDualPlural
Nominativeanvayan anvayantau anvayantaḥ
Vocativeanvayan anvayantau anvayantaḥ
Accusativeanvayantam anvayantau anvayataḥ
Instrumentalanvayatā anvayadbhyām anvayadbhiḥ
Dativeanvayate anvayadbhyām anvayadbhyaḥ
Ablativeanvayataḥ anvayadbhyām anvayadbhyaḥ
Genitiveanvayataḥ anvayatoḥ anvayatām
Locativeanvayati anvayatoḥ anvayatsu

Compound anvayat -

Adverb -anvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria