Declension table of ?anvayitavyā

Deva

FeminineSingularDualPlural
Nominativeanvayitavyā anvayitavye anvayitavyāḥ
Vocativeanvayitavye anvayitavye anvayitavyāḥ
Accusativeanvayitavyām anvayitavye anvayitavyāḥ
Instrumentalanvayitavyayā anvayitavyābhyām anvayitavyābhiḥ
Dativeanvayitavyāyai anvayitavyābhyām anvayitavyābhyaḥ
Ablativeanvayitavyāyāḥ anvayitavyābhyām anvayitavyābhyaḥ
Genitiveanvayitavyāyāḥ anvayitavyayoḥ anvayitavyānām
Locativeanvayitavyāyām anvayitavyayoḥ anvayitavyāsu

Adverb -anvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria