तिङन्तावली ?अन्वे

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेति अन्वेतः अन्वयन्ति
मध्यमअन्वेषि अन्वेथः अन्वेथ
उत्तमअन्वेमि अन्वेवः अन्वेमः


आत्मनेपदेएकद्विबहु
प्रथमअन्वेते अन्वयाते अन्वयते
मध्यमअन्वेषे अन्वयाथे अन्वेध्वे
उत्तमअन्वये अन्वेवहे अन्वेमहे


कर्मणिएकद्विबहु
प्रथमअन्वीयते अन्वीयेते अन्वीयन्ते
मध्यमअन्वीयसे अन्वीयेथे अन्वीयध्वे
उत्तमअन्वीये अन्वीयावहे अन्वीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्वेत् आन्वेताम् आन्वयन्
मध्यमआन्वेः आन्वेतम् आन्वेत
उत्तमआन्वयम् आन्वेव आन्वेम


आत्मनेपदेएकद्विबहु
प्रथमआन्वेत आन्वयाताम् आन्वयत
मध्यमआन्वेथाः आन्वयाथाम् आन्वेध्वम्
उत्तमआन्वयि आन्वेवहि आन्वेमहि


कर्मणिएकद्विबहु
प्रथमआन्वीयत आन्वीयेताम् आन्वीयन्त
मध्यमआन्वीयथाः आन्वीयेथाम् आन्वीयध्वम्
उत्तमआन्वीये आन्वीयावहि आन्वीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वेयात् अन्वेयाताम् अन्वेयुः
मध्यमअन्वेयाः अन्वेयातम् अन्वेयात
उत्तमअन्वेयाम् अन्वेयाव अन्वेयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वयीत अन्वयीयाताम् अन्वयीरन्
मध्यमअन्वयीथाः अन्वयीयाथाम् अन्वयीध्वम्
उत्तमअन्वयीय अन्वयीवहि अन्वयीमहि


कर्मणिएकद्विबहु
प्रथमअन्वीयेत अन्वीयेयाताम् अन्वीयेरन्
मध्यमअन्वीयेथाः अन्वीयेयाथाम् अन्वीयेध्वम्
उत्तमअन्वीयेय अन्वीयेवहि अन्वीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेतु अन्वेताम् अन्वयन्तु
मध्यमअन्वेहि अन्वेतम् अन्वेत
उत्तमअन्वयानि अन्वयाव अन्वयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वेताम् अन्वयाताम् अन्वयताम्
मध्यमअन्वेष्व अन्वयाथाम् अन्वेध्वम्
उत्तमअन्वयै अन्वयावहै अन्वयामहै


कर्मणिएकद्विबहु
प्रथमअन्वीयताम् अन्वीयेताम् अन्वीयन्ताम्
मध्यमअन्वीयस्व अन्वीयेथाम् अन्वीयध्वम्
उत्तमअन्वीयै अन्वीयावहै अन्वीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्वयिष्यति अन्वयिष्यतः अन्वयिष्यन्ति
मध्यमअन्वयिष्यसि अन्वयिष्यथः अन्वयिष्यथ
उत्तमअन्वयिष्यामि अन्वयिष्यावः अन्वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वयिष्यते अन्वयिष्येते अन्वयिष्यन्ते
मध्यमअन्वयिष्यसे अन्वयिष्येथे अन्वयिष्यध्वे
उत्तमअन्वयिष्ये अन्वयिष्यावहे अन्वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्वयिता अन्वयितारौ अन्वयितारः
मध्यमअन्वयितासि अन्वयितास्थः अन्वयितास्थ
उत्तमअन्वयितास्मि अन्वयितास्वः अन्वयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनन्वौ अनन्वतुः अनन्वुः
मध्यमअनन्विथ अनन्वाथ अनन्वथुः अनन्व
उत्तमअनन्वौ अनन्विव अनन्विम


आत्मनेपदेएकद्विबहु
प्रथमअनन्वे अनन्वाते अनन्विरे
मध्यमअनन्विषे अनन्वाथे अनन्विध्वे
उत्तमअनन्वे अनन्विवहे अनन्विमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वीयात् अन्वीयास्ताम् अन्वीयासुः
मध्यमअन्वीयाः अन्वीयास्तम् अन्वीयास्त
उत्तमअन्वीयासम् अन्वीयास्व अन्वीयास्म

कृदन्त

क्त
अन्वीत m. n. अन्वीता f.

क्तवतु
अन्वीतवत् m. n. अन्वीतवती f.

शतृ
अन्वयत् m. n. अन्वयती f.

शानच्
अन्वयान m. n. अन्वयाना f.

शानच् कर्मणि
अन्वीयमान m. n. अन्वीयमाना f.

लुडादेश पर
अन्वयिष्यत् m. n. अन्वयिष्यन्ती f.

लुडादेश आत्म
अन्वयिष्यमाण m. n. अन्वयिष्यमाणा f.

तव्य
अन्वयितव्य m. n. अन्वयितव्या f.

यत्
अन्वेय m. n. अन्वेया f.

अनीयर्
अन्वयनीय m. n. अन्वयनीया f.

लिडादेश पर
अनन्व्वस् m. n. अनन्वुषी f.

लिडादेश आत्म
अनन्वान m. n. अनन्वाना f.

अव्यय

तुमुन्
अन्वयितुम्

क्त्वा
अन्वीत्वा

ल्यप्
॰अन्वीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria