Declension table of ?anvayatī

Deva

FeminineSingularDualPlural
Nominativeanvayatī anvayatyau anvayatyaḥ
Vocativeanvayati anvayatyau anvayatyaḥ
Accusativeanvayatīm anvayatyau anvayatīḥ
Instrumentalanvayatyā anvayatībhyām anvayatībhiḥ
Dativeanvayatyai anvayatībhyām anvayatībhyaḥ
Ablativeanvayatyāḥ anvayatībhyām anvayatībhyaḥ
Genitiveanvayatyāḥ anvayatyoḥ anvayatīnām
Locativeanvayatyām anvayatyoḥ anvayatīṣu

Compound anvayati - anvayatī -

Adverb -anvayati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria