Declension table of ?anvītavat

Deva

MasculineSingularDualPlural
Nominativeanvītavān anvītavantau anvītavantaḥ
Vocativeanvītavan anvītavantau anvītavantaḥ
Accusativeanvītavantam anvītavantau anvītavataḥ
Instrumentalanvītavatā anvītavadbhyām anvītavadbhiḥ
Dativeanvītavate anvītavadbhyām anvītavadbhyaḥ
Ablativeanvītavataḥ anvītavadbhyām anvītavadbhyaḥ
Genitiveanvītavataḥ anvītavatoḥ anvītavatām
Locativeanvītavati anvītavatoḥ anvītavatsu

Compound anvītavat -

Adverb -anvītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria