Declension table of ?anvayat

Deva

NeuterSingularDualPlural
Nominativeanvayat anvayantī anvayatī anvayanti
Vocativeanvayat anvayantī anvayatī anvayanti
Accusativeanvayat anvayantī anvayatī anvayanti
Instrumentalanvayatā anvayadbhyām anvayadbhiḥ
Dativeanvayate anvayadbhyām anvayadbhyaḥ
Ablativeanvayataḥ anvayadbhyām anvayadbhyaḥ
Genitiveanvayataḥ anvayatoḥ anvayatām
Locativeanvayati anvayatoḥ anvayatsu

Adverb -anvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria