Declension table of ?ananvvas

Deva

MasculineSingularDualPlural
Nominativeananvvān ananvvāṃsau ananvvāṃsaḥ
Vocativeananvvan ananvvāṃsau ananvvāṃsaḥ
Accusativeananvvāṃsam ananvvāṃsau ananvuṣaḥ
Instrumentalananvuṣā ananvvadbhyām ananvvadbhiḥ
Dativeananvuṣe ananvvadbhyām ananvvadbhyaḥ
Ablativeananvuṣaḥ ananvvadbhyām ananvvadbhyaḥ
Genitiveananvuṣaḥ ananvuṣoḥ ananvuṣām
Locativeananvuṣi ananvuṣoḥ ananvvatsu

Compound ananvvat -

Adverb -ananvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria