Declension table of ?anvayitavya

Deva

NeuterSingularDualPlural
Nominativeanvayitavyam anvayitavye anvayitavyāni
Vocativeanvayitavya anvayitavye anvayitavyāni
Accusativeanvayitavyam anvayitavye anvayitavyāni
Instrumentalanvayitavyena anvayitavyābhyām anvayitavyaiḥ
Dativeanvayitavyāya anvayitavyābhyām anvayitavyebhyaḥ
Ablativeanvayitavyāt anvayitavyābhyām anvayitavyebhyaḥ
Genitiveanvayitavyasya anvayitavyayoḥ anvayitavyānām
Locativeanvayitavye anvayitavyayoḥ anvayitavyeṣu

Compound anvayitavya -

Adverb -anvayitavyam -anvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria