Declension table of ?ananvāna

Deva

MasculineSingularDualPlural
Nominativeananvānaḥ ananvānau ananvānāḥ
Vocativeananvāna ananvānau ananvānāḥ
Accusativeananvānam ananvānau ananvānān
Instrumentalananvānena ananvānābhyām ananvānaiḥ ananvānebhiḥ
Dativeananvānāya ananvānābhyām ananvānebhyaḥ
Ablativeananvānāt ananvānābhyām ananvānebhyaḥ
Genitiveananvānasya ananvānayoḥ ananvānānām
Locativeananvāne ananvānayoḥ ananvāneṣu

Compound ananvāna -

Adverb -ananvānam -ananvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria