Declension table of ?anvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanvayiṣyamāṇā anvayiṣyamāṇe anvayiṣyamāṇāḥ
Vocativeanvayiṣyamāṇe anvayiṣyamāṇe anvayiṣyamāṇāḥ
Accusativeanvayiṣyamāṇām anvayiṣyamāṇe anvayiṣyamāṇāḥ
Instrumentalanvayiṣyamāṇayā anvayiṣyamāṇābhyām anvayiṣyamāṇābhiḥ
Dativeanvayiṣyamāṇāyai anvayiṣyamāṇābhyām anvayiṣyamāṇābhyaḥ
Ablativeanvayiṣyamāṇāyāḥ anvayiṣyamāṇābhyām anvayiṣyamāṇābhyaḥ
Genitiveanvayiṣyamāṇāyāḥ anvayiṣyamāṇayoḥ anvayiṣyamāṇānām
Locativeanvayiṣyamāṇāyām anvayiṣyamāṇayoḥ anvayiṣyamāṇāsu

Adverb -anvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria