Declension table of ?anvītavat

Deva

NeuterSingularDualPlural
Nominativeanvītavat anvītavantī anvītavatī anvītavanti
Vocativeanvītavat anvītavantī anvītavatī anvītavanti
Accusativeanvītavat anvītavantī anvītavatī anvītavanti
Instrumentalanvītavatā anvītavadbhyām anvītavadbhiḥ
Dativeanvītavate anvītavadbhyām anvītavadbhyaḥ
Ablativeanvītavataḥ anvītavadbhyām anvītavadbhyaḥ
Genitiveanvītavataḥ anvītavatoḥ anvītavatām
Locativeanvītavati anvītavatoḥ anvītavatsu

Adverb -anvītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria