Declension table of ?anvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanvayiṣyamāṇam anvayiṣyamāṇe anvayiṣyamāṇāni
Vocativeanvayiṣyamāṇa anvayiṣyamāṇe anvayiṣyamāṇāni
Accusativeanvayiṣyamāṇam anvayiṣyamāṇe anvayiṣyamāṇāni
Instrumentalanvayiṣyamāṇena anvayiṣyamāṇābhyām anvayiṣyamāṇaiḥ
Dativeanvayiṣyamāṇāya anvayiṣyamāṇābhyām anvayiṣyamāṇebhyaḥ
Ablativeanvayiṣyamāṇāt anvayiṣyamāṇābhyām anvayiṣyamāṇebhyaḥ
Genitiveanvayiṣyamāṇasya anvayiṣyamāṇayoḥ anvayiṣyamāṇānām
Locativeanvayiṣyamāṇe anvayiṣyamāṇayoḥ anvayiṣyamāṇeṣu

Compound anvayiṣyamāṇa -

Adverb -anvayiṣyamāṇam -anvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria