Declension table of ?anvayitavya

Deva

MasculineSingularDualPlural
Nominativeanvayitavyaḥ anvayitavyau anvayitavyāḥ
Vocativeanvayitavya anvayitavyau anvayitavyāḥ
Accusativeanvayitavyam anvayitavyau anvayitavyān
Instrumentalanvayitavyena anvayitavyābhyām anvayitavyaiḥ anvayitavyebhiḥ
Dativeanvayitavyāya anvayitavyābhyām anvayitavyebhyaḥ
Ablativeanvayitavyāt anvayitavyābhyām anvayitavyebhyaḥ
Genitiveanvayitavyasya anvayitavyayoḥ anvayitavyānām
Locativeanvayitavye anvayitavyayoḥ anvayitavyeṣu

Compound anvayitavya -

Adverb -anvayitavyam -anvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria