Declension table of ?anvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanvayiṣyantī anvayiṣyantyau anvayiṣyantyaḥ
Vocativeanvayiṣyanti anvayiṣyantyau anvayiṣyantyaḥ
Accusativeanvayiṣyantīm anvayiṣyantyau anvayiṣyantīḥ
Instrumentalanvayiṣyantyā anvayiṣyantībhyām anvayiṣyantībhiḥ
Dativeanvayiṣyantyai anvayiṣyantībhyām anvayiṣyantībhyaḥ
Ablativeanvayiṣyantyāḥ anvayiṣyantībhyām anvayiṣyantībhyaḥ
Genitiveanvayiṣyantyāḥ anvayiṣyantyoḥ anvayiṣyantīnām
Locativeanvayiṣyantyām anvayiṣyantyoḥ anvayiṣyantīṣu

Compound anvayiṣyanti - anvayiṣyantī -

Adverb -anvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria