Conjugation tables of ?anuriṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuriṣyāmi anuriṣyāvaḥ anuriṣyāmaḥ
Secondanuriṣyasi anuriṣyathaḥ anuriṣyatha
Thirdanuriṣyati anuriṣyataḥ anuriṣyanti


MiddleSingularDualPlural
Firstanuriṣye anuriṣyāvahe anuriṣyāmahe
Secondanuriṣyase anuriṣyethe anuriṣyadhve
Thirdanuriṣyate anuriṣyete anuriṣyante


PassiveSingularDualPlural
Firstanuriṣye anuriṣyāvahe anuriṣyāmahe
Secondanuriṣyase anuriṣyethe anuriṣyadhve
Thirdanuriṣyate anuriṣyete anuriṣyante


Imperfect

ActiveSingularDualPlural
Firstānuriṣyam ānuriṣyāva ānuriṣyāma
Secondānuriṣyaḥ ānuriṣyatam ānuriṣyata
Thirdānuriṣyat ānuriṣyatām ānuriṣyan


MiddleSingularDualPlural
Firstānuriṣye ānuriṣyāvahi ānuriṣyāmahi
Secondānuriṣyathāḥ ānuriṣyethām ānuriṣyadhvam
Thirdānuriṣyata ānuriṣyetām ānuriṣyanta


PassiveSingularDualPlural
Firstānuriṣye ānuriṣyāvahi ānuriṣyāmahi
Secondānuriṣyathāḥ ānuriṣyethām ānuriṣyadhvam
Thirdānuriṣyata ānuriṣyetām ānuriṣyanta


Optative

ActiveSingularDualPlural
Firstanuriṣyeyam anuriṣyeva anuriṣyema
Secondanuriṣyeḥ anuriṣyetam anuriṣyeta
Thirdanuriṣyet anuriṣyetām anuriṣyeyuḥ


MiddleSingularDualPlural
Firstanuriṣyeya anuriṣyevahi anuriṣyemahi
Secondanuriṣyethāḥ anuriṣyeyāthām anuriṣyedhvam
Thirdanuriṣyeta anuriṣyeyātām anuriṣyeran


PassiveSingularDualPlural
Firstanuriṣyeya anuriṣyevahi anuriṣyemahi
Secondanuriṣyethāḥ anuriṣyeyāthām anuriṣyedhvam
Thirdanuriṣyeta anuriṣyeyātām anuriṣyeran


Imperative

ActiveSingularDualPlural
Firstanuriṣyāṇi anuriṣyāva anuriṣyāma
Secondanuriṣya anuriṣyatam anuriṣyata
Thirdanuriṣyatu anuriṣyatām anuriṣyantu


MiddleSingularDualPlural
Firstanuriṣyai anuriṣyāvahai anuriṣyāmahai
Secondanuriṣyasva anuriṣyethām anuriṣyadhvam
Thirdanuriṣyatām anuriṣyetām anuriṣyantām


PassiveSingularDualPlural
Firstanuriṣyai anuriṣyāvahai anuriṣyāmahai
Secondanuriṣyasva anuriṣyethām anuriṣyadhvam
Thirdanuriṣyatām anuriṣyetām anuriṣyantām


Future

ActiveSingularDualPlural
Firstanureṣiṣyāmi anureṣiṣyāvaḥ anureṣiṣyāmaḥ
Secondanureṣiṣyasi anureṣiṣyathaḥ anureṣiṣyatha
Thirdanureṣiṣyati anureṣiṣyataḥ anureṣiṣyanti


MiddleSingularDualPlural
Firstanureṣiṣye anureṣiṣyāvahe anureṣiṣyāmahe
Secondanureṣiṣyase anureṣiṣyethe anureṣiṣyadhve
Thirdanureṣiṣyate anureṣiṣyete anureṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanureṣitāsmi anureṣitāsvaḥ anureṣitāsmaḥ
Secondanureṣitāsi anureṣitāsthaḥ anureṣitāstha
Thirdanureṣitā anureṣitārau anureṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstananureṣa ananuriṣiva ananuriṣima
Secondananureṣitha ananuriṣathuḥ ananuriṣa
Thirdananureṣa ananuriṣatuḥ ananuriṣuḥ


MiddleSingularDualPlural
Firstananuriṣe ananuriṣivahe ananuriṣimahe
Secondananuriṣiṣe ananuriṣāthe ananuriṣidhve
Thirdananuriṣe ananuriṣāte ananuriṣire


Benedictive

ActiveSingularDualPlural
Firstanuriṣyāsam anuriṣyāsva anuriṣyāsma
Secondanuriṣyāḥ anuriṣyāstam anuriṣyāsta
Thirdanuriṣyāt anuriṣyāstām anuriṣyāsuḥ

Participles

Past Passive Participle
anuriṣṭa m. n. anuriṣṭā f.

Past Active Participle
anuriṣṭavat m. n. anuriṣṭavatī f.

Present Active Participle
anuriṣyat m. n. anuriṣyantī f.

Present Middle Participle
anuriṣyamāṇa m. n. anuriṣyamāṇā f.

Present Passive Participle
anuriṣyamāṇa m. n. anuriṣyamāṇā f.

Future Active Participle
anureṣiṣyat m. n. anureṣiṣyantī f.

Future Middle Participle
anureṣiṣyamāṇa m. n. anureṣiṣyamāṇā f.

Future Passive Participle
anureṣitavya m. n. anureṣitavyā f.

Future Passive Participle
anureṣya m. n. anureṣyā f.

Future Passive Participle
anureṣaṇīya m. n. anureṣaṇīyā f.

Perfect Active Participle
ananuriṣvas m. n. ananuriṣuṣī f.

Perfect Middle Participle
ananuriṣāṇa m. n. ananuriṣāṇā f.

Indeclinable forms

Infinitive
anureṣitum

Absolutive
anuriṣṭvā

Absolutive
-anuriṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria