Declension table of ?anuriṣyat

Deva

MasculineSingularDualPlural
Nominativeanuriṣyan anuriṣyantau anuriṣyantaḥ
Vocativeanuriṣyan anuriṣyantau anuriṣyantaḥ
Accusativeanuriṣyantam anuriṣyantau anuriṣyataḥ
Instrumentalanuriṣyatā anuriṣyadbhyām anuriṣyadbhiḥ
Dativeanuriṣyate anuriṣyadbhyām anuriṣyadbhyaḥ
Ablativeanuriṣyataḥ anuriṣyadbhyām anuriṣyadbhyaḥ
Genitiveanuriṣyataḥ anuriṣyatoḥ anuriṣyatām
Locativeanuriṣyati anuriṣyatoḥ anuriṣyatsu

Compound anuriṣyat -

Adverb -anuriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria