Declension table of ?ananuriṣāṇa

Deva

MasculineSingularDualPlural
Nominativeananuriṣāṇaḥ ananuriṣāṇau ananuriṣāṇāḥ
Vocativeananuriṣāṇa ananuriṣāṇau ananuriṣāṇāḥ
Accusativeananuriṣāṇam ananuriṣāṇau ananuriṣāṇān
Instrumentalananuriṣāṇena ananuriṣāṇābhyām ananuriṣāṇaiḥ ananuriṣāṇebhiḥ
Dativeananuriṣāṇāya ananuriṣāṇābhyām ananuriṣāṇebhyaḥ
Ablativeananuriṣāṇāt ananuriṣāṇābhyām ananuriṣāṇebhyaḥ
Genitiveananuriṣāṇasya ananuriṣāṇayoḥ ananuriṣāṇānām
Locativeananuriṣāṇe ananuriṣāṇayoḥ ananuriṣāṇeṣu

Compound ananuriṣāṇa -

Adverb -ananuriṣāṇam -ananuriṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria