Declension table of ?ananuriṣvas

Deva

MasculineSingularDualPlural
Nominativeananuriṣvān ananuriṣvāṃsau ananuriṣvāṃsaḥ
Vocativeananuriṣvan ananuriṣvāṃsau ananuriṣvāṃsaḥ
Accusativeananuriṣvāṃsam ananuriṣvāṃsau ananuriṣuṣaḥ
Instrumentalananuriṣuṣā ananuriṣvadbhyām ananuriṣvadbhiḥ
Dativeananuriṣuṣe ananuriṣvadbhyām ananuriṣvadbhyaḥ
Ablativeananuriṣuṣaḥ ananuriṣvadbhyām ananuriṣvadbhyaḥ
Genitiveananuriṣuṣaḥ ananuriṣuṣoḥ ananuriṣuṣām
Locativeananuriṣuṣi ananuriṣuṣoḥ ananuriṣvatsu

Compound ananuriṣvat -

Adverb -ananuriṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria