Declension table of ?anuriṣṭa

Deva

NeuterSingularDualPlural
Nominativeanuriṣṭam anuriṣṭe anuriṣṭāni
Vocativeanuriṣṭa anuriṣṭe anuriṣṭāni
Accusativeanuriṣṭam anuriṣṭe anuriṣṭāni
Instrumentalanuriṣṭena anuriṣṭābhyām anuriṣṭaiḥ
Dativeanuriṣṭāya anuriṣṭābhyām anuriṣṭebhyaḥ
Ablativeanuriṣṭāt anuriṣṭābhyām anuriṣṭebhyaḥ
Genitiveanuriṣṭasya anuriṣṭayoḥ anuriṣṭānām
Locativeanuriṣṭe anuriṣṭayoḥ anuriṣṭeṣu

Compound anuriṣṭa -

Adverb -anuriṣṭam -anuriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria