Declension table of ?anureṣitavya

Deva

NeuterSingularDualPlural
Nominativeanureṣitavyam anureṣitavye anureṣitavyāni
Vocativeanureṣitavya anureṣitavye anureṣitavyāni
Accusativeanureṣitavyam anureṣitavye anureṣitavyāni
Instrumentalanureṣitavyena anureṣitavyābhyām anureṣitavyaiḥ
Dativeanureṣitavyāya anureṣitavyābhyām anureṣitavyebhyaḥ
Ablativeanureṣitavyāt anureṣitavyābhyām anureṣitavyebhyaḥ
Genitiveanureṣitavyasya anureṣitavyayoḥ anureṣitavyānām
Locativeanureṣitavye anureṣitavyayoḥ anureṣitavyeṣu

Compound anureṣitavya -

Adverb -anureṣitavyam -anureṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria