Declension table of ?anureṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeanureṣaṇīyaḥ anureṣaṇīyau anureṣaṇīyāḥ
Vocativeanureṣaṇīya anureṣaṇīyau anureṣaṇīyāḥ
Accusativeanureṣaṇīyam anureṣaṇīyau anureṣaṇīyān
Instrumentalanureṣaṇīyena anureṣaṇīyābhyām anureṣaṇīyaiḥ anureṣaṇīyebhiḥ
Dativeanureṣaṇīyāya anureṣaṇīyābhyām anureṣaṇīyebhyaḥ
Ablativeanureṣaṇīyāt anureṣaṇīyābhyām anureṣaṇīyebhyaḥ
Genitiveanureṣaṇīyasya anureṣaṇīyayoḥ anureṣaṇīyānām
Locativeanureṣaṇīye anureṣaṇīyayoḥ anureṣaṇīyeṣu

Compound anureṣaṇīya -

Adverb -anureṣaṇīyam -anureṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria