Declension table of ?anuriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuriṣyamāṇā anuriṣyamāṇe anuriṣyamāṇāḥ
Vocativeanuriṣyamāṇe anuriṣyamāṇe anuriṣyamāṇāḥ
Accusativeanuriṣyamāṇām anuriṣyamāṇe anuriṣyamāṇāḥ
Instrumentalanuriṣyamāṇayā anuriṣyamāṇābhyām anuriṣyamāṇābhiḥ
Dativeanuriṣyamāṇāyai anuriṣyamāṇābhyām anuriṣyamāṇābhyaḥ
Ablativeanuriṣyamāṇāyāḥ anuriṣyamāṇābhyām anuriṣyamāṇābhyaḥ
Genitiveanuriṣyamāṇāyāḥ anuriṣyamāṇayoḥ anuriṣyamāṇānām
Locativeanuriṣyamāṇāyām anuriṣyamāṇayoḥ anuriṣyamāṇāsu

Adverb -anuriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria