Declension table of ?ananuriṣuṣī

Deva

FeminineSingularDualPlural
Nominativeananuriṣuṣī ananuriṣuṣyau ananuriṣuṣyaḥ
Vocativeananuriṣuṣi ananuriṣuṣyau ananuriṣuṣyaḥ
Accusativeananuriṣuṣīm ananuriṣuṣyau ananuriṣuṣīḥ
Instrumentalananuriṣuṣyā ananuriṣuṣībhyām ananuriṣuṣībhiḥ
Dativeananuriṣuṣyai ananuriṣuṣībhyām ananuriṣuṣībhyaḥ
Ablativeananuriṣuṣyāḥ ananuriṣuṣībhyām ananuriṣuṣībhyaḥ
Genitiveananuriṣuṣyāḥ ananuriṣuṣyoḥ ananuriṣuṣīṇām
Locativeananuriṣuṣyām ananuriṣuṣyoḥ ananuriṣuṣīṣu

Compound ananuriṣuṣi - ananuriṣuṣī -

Adverb -ananuriṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria