Declension table of ?anuriṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeanuriṣṭavatī anuriṣṭavatyau anuriṣṭavatyaḥ
Vocativeanuriṣṭavati anuriṣṭavatyau anuriṣṭavatyaḥ
Accusativeanuriṣṭavatīm anuriṣṭavatyau anuriṣṭavatīḥ
Instrumentalanuriṣṭavatyā anuriṣṭavatībhyām anuriṣṭavatībhiḥ
Dativeanuriṣṭavatyai anuriṣṭavatībhyām anuriṣṭavatībhyaḥ
Ablativeanuriṣṭavatyāḥ anuriṣṭavatībhyām anuriṣṭavatībhyaḥ
Genitiveanuriṣṭavatyāḥ anuriṣṭavatyoḥ anuriṣṭavatīnām
Locativeanuriṣṭavatyām anuriṣṭavatyoḥ anuriṣṭavatīṣu

Compound anuriṣṭavati - anuriṣṭavatī -

Adverb -anuriṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria