Declension table of ?anuriṣṭavat

Deva

MasculineSingularDualPlural
Nominativeanuriṣṭavān anuriṣṭavantau anuriṣṭavantaḥ
Vocativeanuriṣṭavan anuriṣṭavantau anuriṣṭavantaḥ
Accusativeanuriṣṭavantam anuriṣṭavantau anuriṣṭavataḥ
Instrumentalanuriṣṭavatā anuriṣṭavadbhyām anuriṣṭavadbhiḥ
Dativeanuriṣṭavate anuriṣṭavadbhyām anuriṣṭavadbhyaḥ
Ablativeanuriṣṭavataḥ anuriṣṭavadbhyām anuriṣṭavadbhyaḥ
Genitiveanuriṣṭavataḥ anuriṣṭavatoḥ anuriṣṭavatām
Locativeanuriṣṭavati anuriṣṭavatoḥ anuriṣṭavatsu

Compound anuriṣṭavat -

Adverb -anuriṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria