Declension table of ?ananuriṣāṇā

Deva

FeminineSingularDualPlural
Nominativeananuriṣāṇā ananuriṣāṇe ananuriṣāṇāḥ
Vocativeananuriṣāṇe ananuriṣāṇe ananuriṣāṇāḥ
Accusativeananuriṣāṇām ananuriṣāṇe ananuriṣāṇāḥ
Instrumentalananuriṣāṇayā ananuriṣāṇābhyām ananuriṣāṇābhiḥ
Dativeananuriṣāṇāyai ananuriṣāṇābhyām ananuriṣāṇābhyaḥ
Ablativeananuriṣāṇāyāḥ ananuriṣāṇābhyām ananuriṣāṇābhyaḥ
Genitiveananuriṣāṇāyāḥ ananuriṣāṇayoḥ ananuriṣāṇānām
Locativeananuriṣāṇāyām ananuriṣāṇayoḥ ananuriṣāṇāsu

Adverb -ananuriṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria