Declension table of ?anureṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanureṣiṣyantī anureṣiṣyantyau anureṣiṣyantyaḥ
Vocativeanureṣiṣyanti anureṣiṣyantyau anureṣiṣyantyaḥ
Accusativeanureṣiṣyantīm anureṣiṣyantyau anureṣiṣyantīḥ
Instrumentalanureṣiṣyantyā anureṣiṣyantībhyām anureṣiṣyantībhiḥ
Dativeanureṣiṣyantyai anureṣiṣyantībhyām anureṣiṣyantībhyaḥ
Ablativeanureṣiṣyantyāḥ anureṣiṣyantībhyām anureṣiṣyantībhyaḥ
Genitiveanureṣiṣyantyāḥ anureṣiṣyantyoḥ anureṣiṣyantīnām
Locativeanureṣiṣyantyām anureṣiṣyantyoḥ anureṣiṣyantīṣu

Compound anureṣiṣyanti - anureṣiṣyantī -

Adverb -anureṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria