Declension table of ?anuriṣyat

Deva

NeuterSingularDualPlural
Nominativeanuriṣyat anuriṣyantī anuriṣyatī anuriṣyanti
Vocativeanuriṣyat anuriṣyantī anuriṣyatī anuriṣyanti
Accusativeanuriṣyat anuriṣyantī anuriṣyatī anuriṣyanti
Instrumentalanuriṣyatā anuriṣyadbhyām anuriṣyadbhiḥ
Dativeanuriṣyate anuriṣyadbhyām anuriṣyadbhyaḥ
Ablativeanuriṣyataḥ anuriṣyadbhyām anuriṣyadbhyaḥ
Genitiveanuriṣyataḥ anuriṣyatoḥ anuriṣyatām
Locativeanuriṣyati anuriṣyatoḥ anuriṣyatsu

Adverb -anuriṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria