Declension table of ?anureṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeanureṣiṣyan anureṣiṣyantau anureṣiṣyantaḥ
Vocativeanureṣiṣyan anureṣiṣyantau anureṣiṣyantaḥ
Accusativeanureṣiṣyantam anureṣiṣyantau anureṣiṣyataḥ
Instrumentalanureṣiṣyatā anureṣiṣyadbhyām anureṣiṣyadbhiḥ
Dativeanureṣiṣyate anureṣiṣyadbhyām anureṣiṣyadbhyaḥ
Ablativeanureṣiṣyataḥ anureṣiṣyadbhyām anureṣiṣyadbhyaḥ
Genitiveanureṣiṣyataḥ anureṣiṣyatoḥ anureṣiṣyatām
Locativeanureṣiṣyati anureṣiṣyatoḥ anureṣiṣyatsu

Compound anureṣiṣyat -

Adverb -anureṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria