Conjugation tables of ?anupre

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanupremi anuprevaḥ anupremaḥ
Secondanupreṣi anuprethaḥ anupretha
Thirdanupreti anupretaḥ anuprayanti


MiddleSingularDualPlural
Firstanupraye anuprevahe anupremahe
Secondanupreṣe anuprayāthe anupredhve
Thirdanuprete anuprayāte anuprayate


PassiveSingularDualPlural
Firstanuprīye anuprīyāvahe anuprīyāmahe
Secondanuprīyase anuprīyethe anuprīyadhve
Thirdanuprīyate anuprīyete anuprīyante


Imperfect

ActiveSingularDualPlural
Firstānuprayam ānupreva ānuprema
Secondānupreḥ ānupretam ānupreta
Thirdānupret ānupretām ānuprayan


MiddleSingularDualPlural
Firstānuprayi ānuprevahi ānupremahi
Secondānuprethāḥ ānuprayāthām ānupredhvam
Thirdānupreta ānuprayātām ānuprayata


PassiveSingularDualPlural
Firstānuprīye ānuprīyāvahi ānuprīyāmahi
Secondānuprīyathāḥ ānuprīyethām ānuprīyadhvam
Thirdānuprīyata ānuprīyetām ānuprīyanta


Optative

ActiveSingularDualPlural
Firstanupreyām anupreyāva anupreyāma
Secondanupreyāḥ anupreyātam anupreyāta
Thirdanupreyāt anupreyātām anupreyuḥ


MiddleSingularDualPlural
Firstanuprayīya anuprayīvahi anuprayīmahi
Secondanuprayīthāḥ anuprayīyāthām anuprayīdhvam
Thirdanuprayīta anuprayīyātām anuprayīran


PassiveSingularDualPlural
Firstanuprīyeya anuprīyevahi anuprīyemahi
Secondanuprīyethāḥ anuprīyeyāthām anuprīyedhvam
Thirdanuprīyeta anuprīyeyātām anuprīyeran


Imperative

ActiveSingularDualPlural
Firstanuprayāṇi anuprayāva anuprayāma
Secondanuprehi anupretam anupreta
Thirdanupretu anupretām anuprayantu


MiddleSingularDualPlural
Firstanuprayai anuprayāvahai anuprayāmahai
Secondanupreṣva anuprayāthām anupredhvam
Thirdanupretām anuprayātām anuprayatām


PassiveSingularDualPlural
Firstanuprīyai anuprīyāvahai anuprīyāmahai
Secondanuprīyasva anuprīyethām anuprīyadhvam
Thirdanuprīyatām anuprīyetām anuprīyantām


Future

ActiveSingularDualPlural
Firstanuprayiṣyāmi anuprayiṣyāvaḥ anuprayiṣyāmaḥ
Secondanuprayiṣyasi anuprayiṣyathaḥ anuprayiṣyatha
Thirdanuprayiṣyati anuprayiṣyataḥ anuprayiṣyanti


MiddleSingularDualPlural
Firstanuprayiṣye anuprayiṣyāvahe anuprayiṣyāmahe
Secondanuprayiṣyase anuprayiṣyethe anuprayiṣyadhve
Thirdanuprayiṣyate anuprayiṣyete anuprayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuprayitāsmi anuprayitāsvaḥ anuprayitāsmaḥ
Secondanuprayitāsi anuprayitāsthaḥ anuprayitāstha
Thirdanuprayitā anuprayitārau anuprayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananuprau ananupriva ananuprima
Secondananupritha ananuprātha ananuprathuḥ ananupra
Thirdananuprau ananupratuḥ ananupruḥ


MiddleSingularDualPlural
Firstananupre ananuprivahe ananuprimahe
Secondananupriṣe ananuprāthe ananupridhve
Thirdananupre ananuprāte ananuprire


Benedictive

ActiveSingularDualPlural
Firstanuprīyāsam anuprīyāsva anuprīyāsma
Secondanuprīyāḥ anuprīyāstam anuprīyāsta
Thirdanuprīyāt anuprīyāstām anuprīyāsuḥ

Participles

Past Passive Participle
anuprīta m. n. anuprītā f.

Past Active Participle
anuprītavat m. n. anuprītavatī f.

Present Active Participle
anuprayat m. n. anuprayatī f.

Present Middle Participle
anuprayāṇa m. n. anuprayāṇā f.

Present Passive Participle
anuprīyamāṇa m. n. anuprīyamāṇā f.

Future Active Participle
anuprayiṣyat m. n. anuprayiṣyantī f.

Future Middle Participle
anuprayiṣyamāṇa m. n. anuprayiṣyamāṇā f.

Future Passive Participle
anuprayitavya m. n. anuprayitavyā f.

Future Passive Participle
anupreya m. n. anupreyā f.

Future Passive Participle
anuprayaṇīya m. n. anuprayaṇīyā f.

Perfect Active Participle
ananuprvas m. n. ananupruṣī f.

Perfect Middle Participle
ananuprāṇa m. n. ananuprāṇā f.

Indeclinable forms

Infinitive
anuprayitum

Absolutive
anuprītvā

Absolutive
-anuprīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria