Declension table of ?anuprīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuprīyamāṇaḥ anuprīyamāṇau anuprīyamāṇāḥ
Vocativeanuprīyamāṇa anuprīyamāṇau anuprīyamāṇāḥ
Accusativeanuprīyamāṇam anuprīyamāṇau anuprīyamāṇān
Instrumentalanuprīyamāṇena anuprīyamāṇābhyām anuprīyamāṇaiḥ anuprīyamāṇebhiḥ
Dativeanuprīyamāṇāya anuprīyamāṇābhyām anuprīyamāṇebhyaḥ
Ablativeanuprīyamāṇāt anuprīyamāṇābhyām anuprīyamāṇebhyaḥ
Genitiveanuprīyamāṇasya anuprīyamāṇayoḥ anuprīyamāṇānām
Locativeanuprīyamāṇe anuprīyamāṇayoḥ anuprīyamāṇeṣu

Compound anuprīyamāṇa -

Adverb -anuprīyamāṇam -anuprīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria