Declension table of ?anuprayitavyā

Deva

FeminineSingularDualPlural
Nominativeanuprayitavyā anuprayitavye anuprayitavyāḥ
Vocativeanuprayitavye anuprayitavye anuprayitavyāḥ
Accusativeanuprayitavyām anuprayitavye anuprayitavyāḥ
Instrumentalanuprayitavyayā anuprayitavyābhyām anuprayitavyābhiḥ
Dativeanuprayitavyāyai anuprayitavyābhyām anuprayitavyābhyaḥ
Ablativeanuprayitavyāyāḥ anuprayitavyābhyām anuprayitavyābhyaḥ
Genitiveanuprayitavyāyāḥ anuprayitavyayoḥ anuprayitavyānām
Locativeanuprayitavyāyām anuprayitavyayoḥ anuprayitavyāsu

Adverb -anuprayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria