Declension table of ?anuprayaṇīyā

Deva

FeminineSingularDualPlural
Nominativeanuprayaṇīyā anuprayaṇīye anuprayaṇīyāḥ
Vocativeanuprayaṇīye anuprayaṇīye anuprayaṇīyāḥ
Accusativeanuprayaṇīyām anuprayaṇīye anuprayaṇīyāḥ
Instrumentalanuprayaṇīyayā anuprayaṇīyābhyām anuprayaṇīyābhiḥ
Dativeanuprayaṇīyāyai anuprayaṇīyābhyām anuprayaṇīyābhyaḥ
Ablativeanuprayaṇīyāyāḥ anuprayaṇīyābhyām anuprayaṇīyābhyaḥ
Genitiveanuprayaṇīyāyāḥ anuprayaṇīyayoḥ anuprayaṇīyānām
Locativeanuprayaṇīyāyām anuprayaṇīyayoḥ anuprayaṇīyāsu

Adverb -anuprayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria