Declension table of ?anuprayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanuprayiṣyantī anuprayiṣyantyau anuprayiṣyantyaḥ
Vocativeanuprayiṣyanti anuprayiṣyantyau anuprayiṣyantyaḥ
Accusativeanuprayiṣyantīm anuprayiṣyantyau anuprayiṣyantīḥ
Instrumentalanuprayiṣyantyā anuprayiṣyantībhyām anuprayiṣyantībhiḥ
Dativeanuprayiṣyantyai anuprayiṣyantībhyām anuprayiṣyantībhyaḥ
Ablativeanuprayiṣyantyāḥ anuprayiṣyantībhyām anuprayiṣyantībhyaḥ
Genitiveanuprayiṣyantyāḥ anuprayiṣyantyoḥ anuprayiṣyantīnām
Locativeanuprayiṣyantyām anuprayiṣyantyoḥ anuprayiṣyantīṣu

Compound anuprayiṣyanti - anuprayiṣyantī -

Adverb -anuprayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria