Declension table of ?anuprayaṇīya

Deva

MasculineSingularDualPlural
Nominativeanuprayaṇīyaḥ anuprayaṇīyau anuprayaṇīyāḥ
Vocativeanuprayaṇīya anuprayaṇīyau anuprayaṇīyāḥ
Accusativeanuprayaṇīyam anuprayaṇīyau anuprayaṇīyān
Instrumentalanuprayaṇīyena anuprayaṇīyābhyām anuprayaṇīyaiḥ anuprayaṇīyebhiḥ
Dativeanuprayaṇīyāya anuprayaṇīyābhyām anuprayaṇīyebhyaḥ
Ablativeanuprayaṇīyāt anuprayaṇīyābhyām anuprayaṇīyebhyaḥ
Genitiveanuprayaṇīyasya anuprayaṇīyayoḥ anuprayaṇīyānām
Locativeanuprayaṇīye anuprayaṇīyayoḥ anuprayaṇīyeṣu

Compound anuprayaṇīya -

Adverb -anuprayaṇīyam -anuprayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria