Declension table of ?anuprīyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuprīyamāṇam anuprīyamāṇe anuprīyamāṇāni
Vocativeanuprīyamāṇa anuprīyamāṇe anuprīyamāṇāni
Accusativeanuprīyamāṇam anuprīyamāṇe anuprīyamāṇāni
Instrumentalanuprīyamāṇena anuprīyamāṇābhyām anuprīyamāṇaiḥ
Dativeanuprīyamāṇāya anuprīyamāṇābhyām anuprīyamāṇebhyaḥ
Ablativeanuprīyamāṇāt anuprīyamāṇābhyām anuprīyamāṇebhyaḥ
Genitiveanuprīyamāṇasya anuprīyamāṇayoḥ anuprīyamāṇānām
Locativeanuprīyamāṇe anuprīyamāṇayoḥ anuprīyamāṇeṣu

Compound anuprīyamāṇa -

Adverb -anuprīyamāṇam -anuprīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria