Declension table of ?anuprayitavya

Deva

NeuterSingularDualPlural
Nominativeanuprayitavyam anuprayitavye anuprayitavyāni
Vocativeanuprayitavya anuprayitavye anuprayitavyāni
Accusativeanuprayitavyam anuprayitavye anuprayitavyāni
Instrumentalanuprayitavyena anuprayitavyābhyām anuprayitavyaiḥ
Dativeanuprayitavyāya anuprayitavyābhyām anuprayitavyebhyaḥ
Ablativeanuprayitavyāt anuprayitavyābhyām anuprayitavyebhyaḥ
Genitiveanuprayitavyasya anuprayitavyayoḥ anuprayitavyānām
Locativeanuprayitavye anuprayitavyayoḥ anuprayitavyeṣu

Compound anuprayitavya -

Adverb -anuprayitavyam -anuprayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria