Declension table of ?anuprayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuprayiṣyamāṇā anuprayiṣyamāṇe anuprayiṣyamāṇāḥ
Vocativeanuprayiṣyamāṇe anuprayiṣyamāṇe anuprayiṣyamāṇāḥ
Accusativeanuprayiṣyamāṇām anuprayiṣyamāṇe anuprayiṣyamāṇāḥ
Instrumentalanuprayiṣyamāṇayā anuprayiṣyamāṇābhyām anuprayiṣyamāṇābhiḥ
Dativeanuprayiṣyamāṇāyai anuprayiṣyamāṇābhyām anuprayiṣyamāṇābhyaḥ
Ablativeanuprayiṣyamāṇāyāḥ anuprayiṣyamāṇābhyām anuprayiṣyamāṇābhyaḥ
Genitiveanuprayiṣyamāṇāyāḥ anuprayiṣyamāṇayoḥ anuprayiṣyamāṇānām
Locativeanuprayiṣyamāṇāyām anuprayiṣyamāṇayoḥ anuprayiṣyamāṇāsu

Adverb -anuprayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria