Declension table of ?anuprayaṇīya

Deva

NeuterSingularDualPlural
Nominativeanuprayaṇīyam anuprayaṇīye anuprayaṇīyāni
Vocativeanuprayaṇīya anuprayaṇīye anuprayaṇīyāni
Accusativeanuprayaṇīyam anuprayaṇīye anuprayaṇīyāni
Instrumentalanuprayaṇīyena anuprayaṇīyābhyām anuprayaṇīyaiḥ
Dativeanuprayaṇīyāya anuprayaṇīyābhyām anuprayaṇīyebhyaḥ
Ablativeanuprayaṇīyāt anuprayaṇīyābhyām anuprayaṇīyebhyaḥ
Genitiveanuprayaṇīyasya anuprayaṇīyayoḥ anuprayaṇīyānām
Locativeanuprayaṇīye anuprayaṇīyayoḥ anuprayaṇīyeṣu

Compound anuprayaṇīya -

Adverb -anuprayaṇīyam -anuprayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria