Declension table of ?anupreya

Deva

NeuterSingularDualPlural
Nominativeanupreyam anupreye anupreyāṇi
Vocativeanupreya anupreye anupreyāṇi
Accusativeanupreyam anupreye anupreyāṇi
Instrumentalanupreyeṇa anupreyābhyām anupreyaiḥ
Dativeanupreyāya anupreyābhyām anupreyebhyaḥ
Ablativeanupreyāt anupreyābhyām anupreyebhyaḥ
Genitiveanupreyasya anupreyayoḥ anupreyāṇām
Locativeanupreye anupreyayoḥ anupreyeṣu

Compound anupreya -

Adverb -anupreyam -anupreyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria