Declension table of ?anuprītavat

Deva

MasculineSingularDualPlural
Nominativeanuprītavān anuprītavantau anuprītavantaḥ
Vocativeanuprītavan anuprītavantau anuprītavantaḥ
Accusativeanuprītavantam anuprītavantau anuprītavataḥ
Instrumentalanuprītavatā anuprītavadbhyām anuprītavadbhiḥ
Dativeanuprītavate anuprītavadbhyām anuprītavadbhyaḥ
Ablativeanuprītavataḥ anuprītavadbhyām anuprītavadbhyaḥ
Genitiveanuprītavataḥ anuprītavatoḥ anuprītavatām
Locativeanuprītavati anuprītavatoḥ anuprītavatsu

Compound anuprītavat -

Adverb -anuprītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria