Declension table of ?anuprīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuprīyamāṇā anuprīyamāṇe anuprīyamāṇāḥ
Vocativeanuprīyamāṇe anuprīyamāṇe anuprīyamāṇāḥ
Accusativeanuprīyamāṇām anuprīyamāṇe anuprīyamāṇāḥ
Instrumentalanuprīyamāṇayā anuprīyamāṇābhyām anuprīyamāṇābhiḥ
Dativeanuprīyamāṇāyai anuprīyamāṇābhyām anuprīyamāṇābhyaḥ
Ablativeanuprīyamāṇāyāḥ anuprīyamāṇābhyām anuprīyamāṇābhyaḥ
Genitiveanuprīyamāṇāyāḥ anuprīyamāṇayoḥ anuprīyamāṇānām
Locativeanuprīyamāṇāyām anuprīyamāṇayoḥ anuprīyamāṇāsu

Adverb -anuprīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria