Declension table of ?anuprayāṇa

Deva

NeuterSingularDualPlural
Nominativeanuprayāṇam anuprayāṇe anuprayāṇāni
Vocativeanuprayāṇa anuprayāṇe anuprayāṇāni
Accusativeanuprayāṇam anuprayāṇe anuprayāṇāni
Instrumentalanuprayāṇena anuprayāṇābhyām anuprayāṇaiḥ
Dativeanuprayāṇāya anuprayāṇābhyām anuprayāṇebhyaḥ
Ablativeanuprayāṇāt anuprayāṇābhyām anuprayāṇebhyaḥ
Genitiveanuprayāṇasya anuprayāṇayoḥ anuprayāṇānām
Locativeanuprayāṇe anuprayāṇayoḥ anuprayāṇeṣu

Compound anuprayāṇa -

Adverb -anuprayāṇam -anuprayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria