Declension table of ?anuprayat

Deva

MasculineSingularDualPlural
Nominativeanuprayan anuprayantau anuprayantaḥ
Vocativeanuprayan anuprayantau anuprayantaḥ
Accusativeanuprayantam anuprayantau anuprayataḥ
Instrumentalanuprayatā anuprayadbhyām anuprayadbhiḥ
Dativeanuprayate anuprayadbhyām anuprayadbhyaḥ
Ablativeanuprayataḥ anuprayadbhyām anuprayadbhyaḥ
Genitiveanuprayataḥ anuprayatoḥ anuprayatām
Locativeanuprayati anuprayatoḥ anuprayatsu

Compound anuprayat -

Adverb -anuprayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria