Conjugation tables of ?aṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṭṭayāmi aṭṭayāvaḥ aṭṭayāmaḥ
Secondaṭṭayasi aṭṭayathaḥ aṭṭayatha
Thirdaṭṭayati aṭṭayataḥ aṭṭayanti


MiddleSingularDualPlural
Firstaṭṭaye aṭṭayāvahe aṭṭayāmahe
Secondaṭṭayase aṭṭayethe aṭṭayadhve
Thirdaṭṭayate aṭṭayete aṭṭayante


PassiveSingularDualPlural
Firstaṭṭye aṭṭyāvahe aṭṭyāmahe
Secondaṭṭyase aṭṭyethe aṭṭyadhve
Thirdaṭṭyate aṭṭyete aṭṭyante


Imperfect

ActiveSingularDualPlural
Firstāṭṭayam āṭṭayāva āṭṭayāma
Secondāṭṭayaḥ āṭṭayatam āṭṭayata
Thirdāṭṭayat āṭṭayatām āṭṭayan


MiddleSingularDualPlural
Firstāṭṭaye āṭṭayāvahi āṭṭayāmahi
Secondāṭṭayathāḥ āṭṭayethām āṭṭayadhvam
Thirdāṭṭayata āṭṭayetām āṭṭayanta


PassiveSingularDualPlural
Firstāṭṭye āṭṭyāvahi āṭṭyāmahi
Secondāṭṭyathāḥ āṭṭyethām āṭṭyadhvam
Thirdāṭṭyata āṭṭyetām āṭṭyanta


Optative

ActiveSingularDualPlural
Firstaṭṭayeyam aṭṭayeva aṭṭayema
Secondaṭṭayeḥ aṭṭayetam aṭṭayeta
Thirdaṭṭayet aṭṭayetām aṭṭayeyuḥ


MiddleSingularDualPlural
Firstaṭṭayeya aṭṭayevahi aṭṭayemahi
Secondaṭṭayethāḥ aṭṭayeyāthām aṭṭayedhvam
Thirdaṭṭayeta aṭṭayeyātām aṭṭayeran


PassiveSingularDualPlural
Firstaṭṭyeya aṭṭyevahi aṭṭyemahi
Secondaṭṭyethāḥ aṭṭyeyāthām aṭṭyedhvam
Thirdaṭṭyeta aṭṭyeyātām aṭṭyeran


Imperative

ActiveSingularDualPlural
Firstaṭṭayāni aṭṭayāva aṭṭayāma
Secondaṭṭaya aṭṭayatam aṭṭayata
Thirdaṭṭayatu aṭṭayatām aṭṭayantu


MiddleSingularDualPlural
Firstaṭṭayai aṭṭayāvahai aṭṭayāmahai
Secondaṭṭayasva aṭṭayethām aṭṭayadhvam
Thirdaṭṭayatām aṭṭayetām aṭṭayantām


PassiveSingularDualPlural
Firstaṭṭyai aṭṭyāvahai aṭṭyāmahai
Secondaṭṭyasva aṭṭyethām aṭṭyadhvam
Thirdaṭṭyatām aṭṭyetām aṭṭyantām


Future

ActiveSingularDualPlural
Firstaṭṭayiṣyāmi aṭṭayiṣyāvaḥ aṭṭayiṣyāmaḥ
Secondaṭṭayiṣyasi aṭṭayiṣyathaḥ aṭṭayiṣyatha
Thirdaṭṭayiṣyati aṭṭayiṣyataḥ aṭṭayiṣyanti


MiddleSingularDualPlural
Firstaṭṭayiṣye aṭṭayiṣyāvahe aṭṭayiṣyāmahe
Secondaṭṭayiṣyase aṭṭayiṣyethe aṭṭayiṣyadhve
Thirdaṭṭayiṣyate aṭṭayiṣyete aṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṭṭayitāsmi aṭṭayitāsvaḥ aṭṭayitāsmaḥ
Secondaṭṭayitāsi aṭṭayitāsthaḥ aṭṭayitāstha
Thirdaṭṭayitā aṭṭayitārau aṭṭayitāraḥ

Participles

Past Passive Participle
aṭṭita m. n. aṭṭitā f.

Past Active Participle
aṭṭitavat m. n. aṭṭitavatī f.

Present Active Participle
aṭṭayat m. n. aṭṭayantī f.

Present Middle Participle
aṭṭayamāna m. n. aṭṭayamānā f.

Present Passive Participle
aṭṭyamāna m. n. aṭṭyamānā f.

Future Active Participle
aṭṭayiṣyat m. n. aṭṭayiṣyantī f.

Future Middle Participle
aṭṭayiṣyamāṇa m. n. aṭṭayiṣyamāṇā f.

Future Passive Participle
aṭṭayitavya m. n. aṭṭayitavyā f.

Future Passive Participle
aṭṭya m. n. aṭṭyā f.

Future Passive Participle
aṭṭanīya m. n. aṭṭanīyā f.

Indeclinable forms

Infinitive
aṭṭayitum

Absolutive
aṭṭayitvā

Absolutive
-aṭṭya

Periphrastic Perfect
aṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria