Declension table of ?aṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativeaṭṭayitavyaḥ aṭṭayitavyau aṭṭayitavyāḥ
Vocativeaṭṭayitavya aṭṭayitavyau aṭṭayitavyāḥ
Accusativeaṭṭayitavyam aṭṭayitavyau aṭṭayitavyān
Instrumentalaṭṭayitavyena aṭṭayitavyābhyām aṭṭayitavyaiḥ aṭṭayitavyebhiḥ
Dativeaṭṭayitavyāya aṭṭayitavyābhyām aṭṭayitavyebhyaḥ
Ablativeaṭṭayitavyāt aṭṭayitavyābhyām aṭṭayitavyebhyaḥ
Genitiveaṭṭayitavyasya aṭṭayitavyayoḥ aṭṭayitavyānām
Locativeaṭṭayitavye aṭṭayitavyayoḥ aṭṭayitavyeṣu

Compound aṭṭayitavya -

Adverb -aṭṭayitavyam -aṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria