Declension table of ?aṭṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṭṭitavat | aṭṭitavantī aṭṭitavatī | aṭṭitavanti |
Vocative | aṭṭitavat | aṭṭitavantī aṭṭitavatī | aṭṭitavanti |
Accusative | aṭṭitavat | aṭṭitavantī aṭṭitavatī | aṭṭitavanti |
Instrumental | aṭṭitavatā | aṭṭitavadbhyām | aṭṭitavadbhiḥ |
Dative | aṭṭitavate | aṭṭitavadbhyām | aṭṭitavadbhyaḥ |
Ablative | aṭṭitavataḥ | aṭṭitavadbhyām | aṭṭitavadbhyaḥ |
Genitive | aṭṭitavataḥ | aṭṭitavatoḥ | aṭṭitavatām |
Locative | aṭṭitavati | aṭṭitavatoḥ | aṭṭitavatsu |