Declension table of ?aṭṭitavat

Deva

NeuterSingularDualPlural
Nominativeaṭṭitavat aṭṭitavantī aṭṭitavatī aṭṭitavanti
Vocativeaṭṭitavat aṭṭitavantī aṭṭitavatī aṭṭitavanti
Accusativeaṭṭitavat aṭṭitavantī aṭṭitavatī aṭṭitavanti
Instrumentalaṭṭitavatā aṭṭitavadbhyām aṭṭitavadbhiḥ
Dativeaṭṭitavate aṭṭitavadbhyām aṭṭitavadbhyaḥ
Ablativeaṭṭitavataḥ aṭṭitavadbhyām aṭṭitavadbhyaḥ
Genitiveaṭṭitavataḥ aṭṭitavatoḥ aṭṭitavatām
Locativeaṭṭitavati aṭṭitavatoḥ aṭṭitavatsu

Adverb -aṭṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria