Declension table of ?aṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativeaṭṭitavatī aṭṭitavatyau aṭṭitavatyaḥ
Vocativeaṭṭitavati aṭṭitavatyau aṭṭitavatyaḥ
Accusativeaṭṭitavatīm aṭṭitavatyau aṭṭitavatīḥ
Instrumentalaṭṭitavatyā aṭṭitavatībhyām aṭṭitavatībhiḥ
Dativeaṭṭitavatyai aṭṭitavatībhyām aṭṭitavatībhyaḥ
Ablativeaṭṭitavatyāḥ aṭṭitavatībhyām aṭṭitavatībhyaḥ
Genitiveaṭṭitavatyāḥ aṭṭitavatyoḥ aṭṭitavatīnām
Locativeaṭṭitavatyām aṭṭitavatyoḥ aṭṭitavatīṣu

Compound aṭṭitavati - aṭṭitavatī -

Adverb -aṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria